Translated using Weblate (Sanskrit)

Currently translated at 40.0% (4 of 10 strings)

Translation: Tusky/Tusky description
Translate-URL: https://weblate.tusky.app/projects/tusky/tusky-app/sa/
This commit is contained in:
dkdarshan760 2020-09-04 03:44:27 +00:00 committed by nailyk-weblate
parent 1ad4676b49
commit 92a0f23ce5
4 changed files with 22 additions and 0 deletions

View File

@ -0,0 +1,8 @@
टस्की v१२.
- संशोधितमुख्यमाध्यमः - पीठिकाः अधोऽपि स्थापयितुं शक्यते
- कस्मैचिन्मूकत्वप्रदानप्रक्रियायां, सूचनाश्च निःशब्दा भवेन्न वेति चेतुं शक्यते
- सम्प्रति नैकानि निश्रेणिचिह्नानि यथेच्छया एकस्यामेव पीठिकायां योक्तुं शक्यते
- सामग्रीविवरणविधिः संशोधितः येन दीर्घतरविवरणमपि योक्तुं शक्यते
सर्वाणि परिवर्तनपत्राणि https://github.com/tuskyapp/Tusky/releases

View File

@ -0,0 +1,12 @@
टस्कीति लघुग्राहिका मास्टोडन् इत्यस्य कृते, यदनावृतस्रोतो निःशुल्कसामाजिकजालवितारकम् ।
* वस्तुपरिकल्पना
* अधिकांशमास्टोडोनीयाः अनुप्रयोगविधिलेखनमाध्यमाः युक्ताः
* बहुव्यक्तित्वलेखासाहाय्यम्
* अन्धकारप्रबन्धः प्रदीप्तिप्रबन्धोऽपि समयानुसारेण स्वचालितविपरिवर्तनञ्च
* विकर्षाः - दौत्यं लिखित्वा भविष्यते रक्ष्यताम्
* नैका भावचिह्नशैल्योऽवचीयन्ताम्
* सर्वाकारयुक्तेभ्यः पटलेभ्यः सरलीकृतम्
* पूर्णत्वेनाऽनावृत्तस्रोतस्तथा च न सशुल्काधीनत्वं गुगलसेवासदृशम्
मास्टोडोन् इत्यस्य विषयेऽधिकं ज्ञातुमत्र गम्यताम् : https://joinmastodon.org/

View File

@ -0,0 +1 @@
एका बहुग्राहिका मास्टोडोन् इति सामाजिकलसञ्जालेभ्यः

View File

@ -0,0 +1 @@
टस्की