diff --git a/app/src/main/res/values-ca/strings.xml b/app/src/main/res/values-ca/strings.xml index a9ba8756a..6ac60d70c 100644 --- a/app/src/main/res/values-ca/strings.xml +++ b/app/src/main/res/values-ca/strings.xml @@ -629,4 +629,6 @@ %1$d persones parlen del hashtag %2$s Ús total Total de comptes + Segueix hashtag + #hashtag \ No newline at end of file diff --git a/app/src/main/res/values-gl/strings.xml b/app/src/main/res/values-gl/strings.xml index c9558e332..6d4bc1934 100644 --- a/app/src/main/res/values-gl/strings.xml +++ b/app/src/main/res/values-gl/strings.xml @@ -620,4 +620,6 @@ Cancelos en voga Uso total Total de contas + Seguir cancelo + #cancelo \ No newline at end of file diff --git a/app/src/main/res/values-oc/strings.xml b/app/src/main/res/values-oc/strings.xml index 234ce0ce7..18f849fdd 100644 --- a/app/src/main/res/values-oc/strings.xml +++ b/app/src/main/res/values-oc/strings.xml @@ -625,4 +625,10 @@ Connexion via Navigador Poiriá prendre en carga de metòdes d’autentificacions suplementaris, mas requerís un navigador compatible. Fonciona los tres quarts del temps. Cap de donadas pèrdon pas per las autras aplicacions. + Seguir lo hashtag + #hashtag + %1$d personas parlan d’aqueste hashtag %2$s + Utilizacion totala + Total de comptes + Hashtags populars \ No newline at end of file diff --git a/app/src/main/res/values-sa/strings.xml b/app/src/main/res/values-sa/strings.xml index 2eb19a216..20e7c9dc4 100644 --- a/app/src/main/res/values-sa/strings.xml +++ b/app/src/main/res/values-sa/strings.xml @@ -1,7 +1,7 @@ स्थानीयाः - सूचनाः + ज्ञापनसूचनाः गृहम् दौत्यप्रेषणं विफलं जातम् । उपारोपणं विफलं जातम् । @@ -63,7 +63,7 @@ प्रकाशनानि छाद्यन्ताम् अवरोधो नश्यताम् अवरुध्यताम् - अनुसरणं नश्यताम् + अनुसरणं अपाकुरुताम् अनुस्रियताम् नूनमेव बहिर्गन्तुमीहते %1$s इति व्यक्तित्वलेखात् \? बहिर्गम्यताम् @@ -159,25 +159,25 @@ सफलं प्रत्युत्तरप्रेषणम् । प्रेषितम्! %s अनावृतः - सूच्यतां मे यदा - ज्योत्या सूच्यताम् - कम्पनेन सूच्यताम् - ध्वनिना सूच्यताम् - सतर्कताः - सूचनाः - सूचनाः + अहं ज्ञप्यतां यदा + ज्योत्या ज्ञप्यताम् + कम्पनेन ज्ञप्यताम् + ध्वनिना ज्ञप्यताम् + सतर्कत-ज्ञापनसूचनाः + ज्ञापनसूचनाः + ज्ञापनसूचनाः प्रत्यक्षम् - केवलमुल्लिखितयोक्तृभ्यः प्रकट्यताम् केवलमनुसर्तृृणाम् :- कृते प्रकट्यताम् अनिर्दिष्टः = सार्वजनिकसमयतालिकायां मा प्रकट्यताम् सार्वजनिकः‍‍‍‍= प्रकट्यतां सार्वजनिकसमयतालिकासु - सूचनाः छाद्यन्ताम् + ज्ञापनसूचनाः छाद्यन्ताम् निःशब्दं क्रियताम् @%s\? किल अवरुध्यताम् @%s\? प्रदेशः छाद्यताम् निश्चियेन सर्वमेव निषिद्धं भवेदेतस्य जनस्य %s \? कोऽपि विषयो न द्रष्टुं शक्यते तत्प्रदेशात् कस्यामपि समयतालिकायामुत वा ते सूचनापेटिकायाम् । भवदनुसर्तारः तस्मात्प्रदेशान्निष्क्रियन्ते । विनश्य पुनः लिख्यताम् \? दौत्यमेतन्नश्यताम्\? - अनुसरणं नश्यताम् \? + व्यक्तित्वविवरणलेखायाः अनुसरणम् अपाकरणीयं किम् \? अवारोप्यताम् उपारोप्यमाणम्… सामग्रीणामुपारोपणसिद्धिः वर्तमाना @@ -242,7 +242,8 @@ विज्ञप्तिः कपाटितव्यक्तिविवरणलेखः - %d नवपरस्परक्रियाः + %d नवपरस्परक्रिया + %d नवपरस्परक्रिये %1$s च %2$s च %1$s, %2$s, तथैव %3$s @@ -250,14 +251,14 @@ %s मित्रेण भवन्नामोल्लिखितम् मतदाने समाप्ते सति सूचनाः मतदानानि - प्रीतिः इत्यङ्किते सति सूचनाः + प्रीतिः इत्यङ्किते सति ज्ञापनसूचनाः प्रियाः - दौत्यप्रकाशने सति सूचनाः + दौत्यप्रकाशने सति ज्ञापनसूचनाः प्रकाशनानि - अनुसरणानुरोधान्नधिकृत्य सूचनाः + अनुसरणानुरोधान्नधिकृत्य ज्ञापनसूचनाः अनुसरणार्थमनुरोधाः - नवोल्लेखान्नधिकृत्य सूचनाः - नवानुसर्तृृन्नधिकृत्य सूचनाः + नवोल्लेखान्नधिकृत्य ज्ञापनसूचनाः + नवानुसर्तृृन्नधिकृत्य ज्ञापनसूचनाः नवानुसर्तारः नवोल्लेखाः स्थूलतमः @@ -546,5 +547,25 @@ चित्रं सम्पादयितुं न शक्यते। व्यक्तित्वलेखस्य विवरणानि दर्शनं विफलं जातम् सम्प्रवेशपुटं दर्शयितुं न शक्यते। - पुनःसम्प्रवेशाय विज्ञापन-सूचनाः + पुनःसम्प्रवेशाय विज्ञापन-ज्ञापनसूचनाः + #निश्रेणिचिह्नशीर्षकः + व्यक्तित्वविवरणलेखा अनुसरतु + कालानुक्रमपङ्क्त्याः सूचनाः परिमिताः कुरुताम् + परिमितावेदनानि प्रति ज्ञापनसूचनाः + भवतः अरक्षितानि परिवर्तनानि सन्ति। + नूतनम् आवेदनमस्ति + सुस्थितिः + इदं कालबद्धदौत्यं विनश्येत् किम् \? + प्रत्युत्तरसमाचारस्य आरोपनं विफलं जातम् + आल्ट् + स्वीयानुकूलानि भावचिह्नानि सञ्जीव्यताम् + %s-विषये नूतनम् आवेदनम् + लेखायाः उपभोक्तृनाम्नः संविभागं कुरुताम् + लेखायै शृङ्खलायाः संविभागं कुरुताम् + #%s-चिह्नस्य अनुसरणम् अपाकरणीयं किम् \? + अनुसृताः निश्रेणिचिह्नशीर्षकाः + जनप्रियाः निश्रेणिचिह्नशीर्षकाः + लेखायाः उपभोक्तृनाम्नः संविभागं कुरुताम् अस्मै… + #%s अनुसरणम् अपाकृतम् + लेखायाः निरपेक्ष-सार्वत्रिक-वस्तुसङ्केतस्य संविभागं कुरुताम् अस्मै… \ No newline at end of file