From 81f347458364d5527fa48a98429b5ef0e1a6212d Mon Sep 17 00:00:00 2001 From: Garutmaan Garuda Date: Mon, 27 Feb 2023 07:46:52 +0000 Subject: [PATCH] Translated using Weblate (Sanskrit) Currently translated at 88.8% (503 of 566 strings) Co-authored-by: Garutmaan Garuda Translate-URL: https://weblate.tusky.app/projects/tusky/tusky/sa/ Translation: Tusky/Tusky --- app/src/main/res/values-sa/strings.xml | 57 ++++++++++++++++++-------- 1 file changed, 39 insertions(+), 18 deletions(-) diff --git a/app/src/main/res/values-sa/strings.xml b/app/src/main/res/values-sa/strings.xml index 2eb19a216..20e7c9dc4 100644 --- a/app/src/main/res/values-sa/strings.xml +++ b/app/src/main/res/values-sa/strings.xml @@ -1,7 +1,7 @@ स्थानीयाः - सूचनाः + ज्ञापनसूचनाः गृहम् दौत्यप्रेषणं विफलं जातम् । उपारोपणं विफलं जातम् । @@ -63,7 +63,7 @@ प्रकाशनानि छाद्यन्ताम् अवरोधो नश्यताम् अवरुध्यताम् - अनुसरणं नश्यताम् + अनुसरणं अपाकुरुताम् अनुस्रियताम् नूनमेव बहिर्गन्तुमीहते %1$s इति व्यक्तित्वलेखात् \? बहिर्गम्यताम् @@ -159,25 +159,25 @@ सफलं प्रत्युत्तरप्रेषणम् । प्रेषितम्! %s अनावृतः - सूच्यतां मे यदा - ज्योत्या सूच्यताम् - कम्पनेन सूच्यताम् - ध्वनिना सूच्यताम् - सतर्कताः - सूचनाः - सूचनाः + अहं ज्ञप्यतां यदा + ज्योत्या ज्ञप्यताम् + कम्पनेन ज्ञप्यताम् + ध्वनिना ज्ञप्यताम् + सतर्कत-ज्ञापनसूचनाः + ज्ञापनसूचनाः + ज्ञापनसूचनाः प्रत्यक्षम् - केवलमुल्लिखितयोक्तृभ्यः प्रकट्यताम् केवलमनुसर्तृृणाम् :- कृते प्रकट्यताम् अनिर्दिष्टः = सार्वजनिकसमयतालिकायां मा प्रकट्यताम् सार्वजनिकः‍‍‍‍= प्रकट्यतां सार्वजनिकसमयतालिकासु - सूचनाः छाद्यन्ताम् + ज्ञापनसूचनाः छाद्यन्ताम् निःशब्दं क्रियताम् @%s\? किल अवरुध्यताम् @%s\? प्रदेशः छाद्यताम् निश्चियेन सर्वमेव निषिद्धं भवेदेतस्य जनस्य %s \? कोऽपि विषयो न द्रष्टुं शक्यते तत्प्रदेशात् कस्यामपि समयतालिकायामुत वा ते सूचनापेटिकायाम् । भवदनुसर्तारः तस्मात्प्रदेशान्निष्क्रियन्ते । विनश्य पुनः लिख्यताम् \? दौत्यमेतन्नश्यताम्\? - अनुसरणं नश्यताम् \? + व्यक्तित्वविवरणलेखायाः अनुसरणम् अपाकरणीयं किम् \? अवारोप्यताम् उपारोप्यमाणम्… सामग्रीणामुपारोपणसिद्धिः वर्तमाना @@ -242,7 +242,8 @@ विज्ञप्तिः कपाटितव्यक्तिविवरणलेखः - %d नवपरस्परक्रियाः + %d नवपरस्परक्रिया + %d नवपरस्परक्रिये %1$s च %2$s च %1$s, %2$s, तथैव %3$s @@ -250,14 +251,14 @@ %s मित्रेण भवन्नामोल्लिखितम् मतदाने समाप्ते सति सूचनाः मतदानानि - प्रीतिः इत्यङ्किते सति सूचनाः + प्रीतिः इत्यङ्किते सति ज्ञापनसूचनाः प्रियाः - दौत्यप्रकाशने सति सूचनाः + दौत्यप्रकाशने सति ज्ञापनसूचनाः प्रकाशनानि - अनुसरणानुरोधान्नधिकृत्य सूचनाः + अनुसरणानुरोधान्नधिकृत्य ज्ञापनसूचनाः अनुसरणार्थमनुरोधाः - नवोल्लेखान्नधिकृत्य सूचनाः - नवानुसर्तृृन्नधिकृत्य सूचनाः + नवोल्लेखान्नधिकृत्य ज्ञापनसूचनाः + नवानुसर्तृृन्नधिकृत्य ज्ञापनसूचनाः नवानुसर्तारः नवोल्लेखाः स्थूलतमः @@ -546,5 +547,25 @@ चित्रं सम्पादयितुं न शक्यते। व्यक्तित्वलेखस्य विवरणानि दर्शनं विफलं जातम् सम्प्रवेशपुटं दर्शयितुं न शक्यते। - पुनःसम्प्रवेशाय विज्ञापन-सूचनाः + पुनःसम्प्रवेशाय विज्ञापन-ज्ञापनसूचनाः + #निश्रेणिचिह्नशीर्षकः + व्यक्तित्वविवरणलेखा अनुसरतु + कालानुक्रमपङ्क्त्याः सूचनाः परिमिताः कुरुताम् + परिमितावेदनानि प्रति ज्ञापनसूचनाः + भवतः अरक्षितानि परिवर्तनानि सन्ति। + नूतनम् आवेदनमस्ति + सुस्थितिः + इदं कालबद्धदौत्यं विनश्येत् किम् \? + प्रत्युत्तरसमाचारस्य आरोपनं विफलं जातम् + आल्ट् + स्वीयानुकूलानि भावचिह्नानि सञ्जीव्यताम् + %s-विषये नूतनम् आवेदनम् + लेखायाः उपभोक्तृनाम्नः संविभागं कुरुताम् + लेखायै शृङ्खलायाः संविभागं कुरुताम् + #%s-चिह्नस्य अनुसरणम् अपाकरणीयं किम् \? + अनुसृताः निश्रेणिचिह्नशीर्षकाः + जनप्रियाः निश्रेणिचिह्नशीर्षकाः + लेखायाः उपभोक्तृनाम्नः संविभागं कुरुताम् अस्मै… + #%s अनुसरणम् अपाकृतम् + लेखायाः निरपेक्ष-सार्वत्रिक-वस्तुसङ्केतस्य संविभागं कुरुताम् अस्मै… \ No newline at end of file