diff --git a/app/src/main/res/values-ber/strings.xml b/app/src/main/res/values-ber/strings.xml index 35106996b..2e0412ca4 100644 --- a/app/src/main/res/values-ber/strings.xml +++ b/app/src/main/res/values-ber/strings.xml @@ -8,7 +8,7 @@ ⵉⵙⵎⴻⵏⵢⵉⴼⴻⵏ ⴰⵎⴻⵖⵏⵓ ⵎⴷⴻⵍ - ⵝⴻⵍⵍⴰ ⴷ ⵝⵓⵛⴹⴰ + ⵝⴻⵍⵍⴰ ⴷ ⵝⵓⵛⴹⴰ. ⵝⴰⴲⴸⴰⵔⵉⵏ ⵝⵉⴲⴸⴰⵔⵉⵏ ⵖⴻⴼ @@ -22,13 +22,22 @@ ⴽⴻⵎⵎⴻⵍ ⵍⵇⴻⵎ ⴽⴽⴻⵙ - ⵊⴻⵡⵡⴻⵇ + ⵊⴻⵡⵡⴻⵇ! ⵊⴻⵡⵡⴻⵇ ⵇⵇⴻⵏ ⵖⴻⵔ ⵎⴰⵚⵟⵓⴷⵓⵏ - ⴸ ⴰⵛⵓ ⵓ ⵜⵙⵓⵎⵎⴰⵏⵜ\? + ⴸ ⴰⵛⵓ ⵓⴸ ⵜⵜⵓⵎⵎⴰⵏⵜ\? ⵉⵙⵎⴻⵏⵢⵉⴼⴻⵏ ⴽⴽⴻⵙ ⵉⵔⴻⵡⵡⴰⵢⴻⵏ ⵉⵎⵙⴻⵇⴷⴰⵛⴻⵏ ⵜⵙⵡⴰⵃⵍⴻⵎ ⵉⵛⵛⴰⵔⴻⵏ + ⴰⵏⵜⴰ ⵝⵓⵎⵎⴰⵏⵜ\? + ⵔⵏⵓ ⵢⵉⵡⴻⵏ ⵏ ⵓⵎⵉⴹⴰⵏ ⴰⵎⴰⵢⵏⵓⵝ ⵏ ⵎⴰⵚⵟⵓⴷⵓⵏ + ⵔⵏⵓ ⴰⵎⵉⴹⴰⵏ + ⴸⴰⵛⵓ ⵉⴳⴻⵍⵍⴰⵏ ⴸ ⴰⵎⴰⵢⵏⵓⵝ\? + ⵙⵖⵉⵡⴻⵙ ⵝⵉⵊⴻⵡⵡⵉⵇⵝⴰ + ⵝⵉⵊⴻⵡⵡⵉⵇⵉⵏ ⵢⴻⵜⵜⵖⴰⵙⵖⴰⵡⵙⴻⵏ + ⵝⵉⵊⴻⵡⵡⵉⵇⵉⵏ ⵢⴻⵜⵜⵖⴰⵙⵖⴰⵡⵙⴻⵏ + ⵝⵉⵛⵔⴰⴹ + ⵝⵉⵛⵔⴰⴹ \ No newline at end of file diff --git a/app/src/main/res/values-bn-rIN/strings.xml b/app/src/main/res/values-bn-rIN/strings.xml index 118321b61..00cc0149d 100644 --- a/app/src/main/res/values-bn-rIN/strings.xml +++ b/app/src/main/res/values-bn-rIN/strings.xml @@ -470,4 +470,5 @@ তোমার কোনো সময়সূচীত স্ট্যাটাস নেই। তোমার কোনো খসড়া নেই। মাস্টোডনের সর্বনিম্ন ৫ মিনিটের সময়সূচীর বিরতি আছে। + শীর্ষস্থানীয় সরঞ্জামদণ্ডের শিরোনামটি লুকান \ No newline at end of file diff --git a/app/src/main/res/values-fa/strings.xml b/app/src/main/res/values-fa/strings.xml index 95efc84b3..2263b0eee 100644 --- a/app/src/main/res/values-fa/strings.xml +++ b/app/src/main/res/values-fa/strings.xml @@ -133,7 +133,7 @@ ناپیگیری این حساب؟ حذف این بوق؟ عمومی: فرستادن به خط زمانی‌های عمومی - خارج از لیست: در خط زمانی عمومی نشان نده + فهرست‌نشده: نشان ندادن در خط زمانی‌های عمومی تنها دنبال‌کنندگان:پست فقط به دنبال‌کنندگان مستقیم: فرستادن فقط برای کاربران اشاره‌شده آگاهی‌ها @@ -172,7 +172,7 @@ در حال انتشار (همگام با کارساز) ناتوانی در هم‌گام‌سازی تنظیمات عمومی - لیست‌نشده + فهرست‌نشده فقط پی‌گیران اندازهٔ متن وضعیت کوچک‌ترین @@ -226,7 +226,7 @@ افزودن حساب افزودن حساب ماستودون جدید فهرست‌ها - لیست‌ها + فهرست‌ها خط زمانی فهرست در حال فرستادن با حساب %1$s شکست در تنظیم عنوان @@ -417,7 +417,7 @@ بوق‌های زمان‌بسته بوق زمان‌بسته بازنشانی - مطمئنید می‌خواهید تمام %s را مسدود کنید؟ محتوای آن دامنه را در هیچ‌یک از خط زمانی‌ها یا در آگاهی‌هایتان نخواهید دید. پیروانتان از آن دامنه، برداشته خواهند شد. + مطمئنید می‌خواهید تمام %s را مسدود کنید؟ محتوای آن دامنه را در هیچ‌یک از خط زمانی‌ها یا در آگاهی‌هایتان نخواهید دید. پی‌گیرانتان از آن دامنه، برداشته خواهند شد. هنگامی که کلیدواژه یا عبارت، فقط حروف‌عددی باشد، فقط اگر با تمام واژه مطابق باشد، اعمال خواهد شد عبارت پالایش . %1$s • %2$s diff --git a/app/src/main/res/values-pl/strings.xml b/app/src/main/res/values-pl/strings.xml index c30e5d722..5cb49db1a 100644 --- a/app/src/main/res/values-pl/strings.xml +++ b/app/src/main/res/values-pl/strings.xml @@ -289,7 +289,7 @@ Ukryte domeny Dodaj głosowanie Wycisz %s - Dodaj zakłądkę + Dodaj zakładkę Otwórz konto osoby podbijającej Pokaż podbicia Otwórz media #%d @@ -396,14 +396,14 @@ %d dzień %d dni - - + %d dni + %d dni %d godzina - %d godzin - - + %d godziny + %d godzin + %d godzin %d minuta diff --git a/app/src/main/res/values-sa/strings.xml b/app/src/main/res/values-sa/strings.xml new file mode 100644 index 000000000..2ed165c1b --- /dev/null +++ b/app/src/main/res/values-sa/strings.xml @@ -0,0 +1,316 @@ + + + स्थानीयाः + सूचनाः + गृहम् + दौत्यप्रेषणं विफलं जातम् । + उपारोपणं विफलं जातम् । + चलचित्राणि चित्राणि चोभे एव नैकस्मिन्नेव प्रकटने संस्थापिते भवितुमर्हतः । + श्रव्यदृश्यसामग्र्यः रक्षयितुमनुमतिर्दातव्या । + भृशं दीर्घतमा स्थितिरियम् ! + श्रव्यदृश्यसामग्र्यः द्रष्टुमनुमतिर्दातव्या । + सा सञ्चिका नोद्घाट्यते । + नैतादृशा सञ्चिका उपारोपणीया । + श्रव्यसञ्चिका ४०MBतोऽल्पा स्थाप्या । + चलचित्रसञ्चिका ४०MBतोऽल्पा स्थाप्या । + ८ MBतोऽल्पा परिमिता सञ्चिका स्थाप्या । + सम्प्रवेशस्तोकं न लब्धः । + प्रमाणीकरणं निषिद्धम् । + अज्ञातः प्रमाणीकरणदोषो जातः । + प्रयोजनार्थं जालसञ्चारकं न लब्धम् । + तया व्यक्त्या प्रमाणीकरणं विफलं जातम् । + अवैधानिकप्रदेशः प्रविष्टः + नैतद्रिक्तं भवितुमर्हति । + दोषो जातः । कृपया भवतोऽन्तर्जालीयसम्पर्कं परीक्ष्य पुनश्च यतताम् ! + दोषो जातः । + न किमप्यत्र । नवीकरणार्थमाकृष्यताम् ! + न किमप्यत्र । + संनिपत्यताम् + विस्तार्यताम् + स्वल्पं दृश्यताम् + अधिकं दृश्यताम् + द्रष्टुमत्र नुद्यताम् + प्रच्छन्नसामग्र्यः + संवेदनशीलो विषयः + %s अप्रकाशयत् + \@%s + अनुज्ञापत्राणि + कालबद्धदौत्यानि + लेखविकर्षाः + स्वीयव्यक्तिविवरणं सम्पाद्यताम् + अनुसरणार्थमनुरोधः + प्रच्छन्नप्रदेशाः + निषिद्धोपभोक्तारः + मूकोपभोक्तारः + पुटचिह्नानि + प्रियाः + अनुसर्तारः + अनुसरति + कीलिताः + सप्रत्युत्तरम् + प्रकटनानि + दौत्यम् + सारण्यः + प्रत्यक्षसन्देशाः + सङ्घीयाः + %s त्वामन्वसरत् + %s भवदीयदौत्याय रुचिमददात् + %s भवदीयं दौत्यं प्राकाशयत् + प्रेष्यताम् ! + प्रेष्यताम् + विनश्य पुनश्च लिख्यताम् + नश्यताम् + सम्पाद्यताम् + आवेद्यताम् + प्रकाशनानि दृश्यन्ताम् + प्रकाशनानि छाद्यन्ताम् + अवरोधो नश्यताम् + अवरुध्यताम् + अनुसरणं नश्यताम् + अनुस्रियताम् + नूनमेव बहिर्गन्तुमीहते %1$s इति व्यक्तित्वलेखात् \? + बहिर्गम्यताम् + मास्टुडोनमाध्यमेन सम्प्रविश्यताम् + रच्यताम् + अधिकम् + प्रियता निष्क्रियताम् + पुटचिह्नं क्रियताम् + प्रियम् + प्रकाशनं निष्क्रियताम् + प्रकाश्यताम् + प्रत्युत्तरं दीयताम् + त्वरितप्रत्युत्तरं दीयताम् + अन्यटिप्पण्यः \? + आवेद्यताम् @%s + %s तवाऽनुसरणार्थंं न्यवेदयत् + सामग्र्यः युज्यन्ताम् + जालसञ्चारके उद्घाट्यताम् + सामग्र्यः + अनुसरणार्थमनुरोधाः + प्रच्छन्नप्रदेशाः + निषिद्धभोक्तारः + मूकभोक्तारः + पुटचिह्नानि + प्रियाः + लेखाविन्यासाः + विन्यासाः + व्यक्तिविवरणम् + पिधीयताम् + पुनः यत्यताम् + %s मित्रविषये मा सूच्यताम् + %s मित्रविषये सूच्यताम् + %s सशब्दं क्रियताम् + सशब्दम् + निःशब्दम् + विभाज्यताम् + चित्रं गृह्यताम् + मतदानं युज्यताम् + सामग्र्यस्मै विभाज्यताम् … + दौत्यमस्मै विभाज्यताम् … + दौत्यजालस्थलमस्मै विभाज्यताम् … + सामग्री अवारोप्यमाणा + सामग्री अवारोप्यताम् + एवं विभाज्यताम् … + %s एवमुद्घाट्यताम् + जालस्थलमनुक्रियताम् + अवारोप्यमाणम् %1$s + उद्घाट्यताम् #%d + जालस्थलानि + उल्लेखाः + प्रचलितवस्तूनि + प्रियाणि दृश्यन्ताम् + प्रकाशनानि दृश्यन्ताम् + प्रकाशनलेखकः उद्घट्यताम् + प्रचलितवस्तूनि + उल्लेखाः + जालस्थलानि + पीठिका युज्यताम् + पुनरारम्भः + कालबद्धदौत्यं क्रियताम् + भावचिह्नटङ्कणफलकम् + विषयप्रत्यादेशः + दौत्यसुदर्शता + कालबद्धदौत्यानि + पाण्डुलेखविकर्षाः + अन्वेष्यताम् + अस्वीक्रियताम् + स्वीक्रियताम् + अपाक्रियताम् + सम्पाद्यताम् + व्यक्तिविवरणं सम्पाद्यताम् + रक्ष्यताम् + पेटिकोद्घट्यताम् + सामग्र्यः वार्यन्ताम् + उल्लिख्यताम् + सशब्द आलापः क्रीयताम् + तूष्णीमालापः क्रीयताम् + %s सशब्दं क्रियताम् + %s निःशब्दं क्रियताम् + भोक्ता सशब्दः कृतः + निषिद्धभोक्तोपकृतः + प्रेषितम्! + सम्पर्कः क्रियते… + किं नाम विशिष्टवस्तु \? + शीर्षः + अवतारः + प्रत्युत्तरम् … + न परिणामाः + अन्वेष्यताम्… + विवरणम् + नाम + विषयप्रत्यादेशः + किं वर्तमानमस्ति \? + किं विशिष्टवस्तु \? + सफलं प्रत्युत्तरप्रेषणम् । + प्रेषितम्! + %s विवृतः + सूच्यता मे यदा + ज्योत्या सूच्यताम् + कम्पनेन सूच्यताम् + ध्वनिना सूच्यताम् + सतर्कताः + सूचनाः + सूचनाः + प्रत्यक्षम् - केवलमुल्लेखितयोक्तृृभ्यः प्रकट्यताम् + केवलमनुसर्तृृणाम् :- कृते प्रकट्यताम् + अनिर्दिष्टः- सार्वजनिकसमयतालिकायां मा प्रकट्यताम् + सार्वजनिकः प्रकट्यतां सार्वजनिकसमयतालिकासु + सूचनाः छाद्यन्ताम् + निःशब्दं क्रियताम् @%s\? + किल अवरुध्यताम् @%s\? + प्रदेशः छाद्यताम् + निश्चियेन सर्वमेव निषिद्धं भवेदेतस्य जनस्य %s \? कोऽपि विषयो न द्रष्टुं शक्यते तत्प्रदेशात् कस्यामपि समयतालिकायामुत वा ते सूचनापेटिकायाम् । भवदनुसर्तारः तस्मात्प्रदेशान्निष्क्रियनते । + विनश्य पुनः लिख्यताम् \? + दौत्यमेतन्नश्यताम्\? + अनुसरणं नश्यताम् \? + अवारोप्यताम् + उपारोप्यमाणम्… + सामग्रीणामुपारोपणसिद्धिः वर्तमाना + कस्याऽपि विशिष्टस्थलस्य सङ्केतसूत्रमत्र टङ्कयितुं शक्यते mastodon.social, icosahedron.website, social.tchncs.de, तथेैवअधिकम् +\n +\nयदि युष्माकं व्यक्तिगतलेखाऽत्र न वर्तते तर्हि तस्य विशिष्टस्थलस्य नाम टङ्कयित्वा तत्र निर्मातुं शक्नुथ । +\n +\nविशिष्टस्थलमित्युक्ते स्थलमेकं यत्र युष्माकं लेखाः आश्रिताः, किन्तु साफल्येनैवाऽन्यविशिष्टस्थलीयैः सह सम्पर्कयितुं शक्यते । +\n +\nअधिकमत्र प्राप्यते joinmastodon.org. + येषामुसरणं करोषि तेष्वन्वेष्यताम् + सूचिः सम्पाद्यताम् + सूचिर्नश्यताम् + पुनः सूचिनामकरणं क्रियताम् + सूचिः निर्मीयताम् + सूचिर्नष्टुमशक्या + पुनः सूचिनामकरणं कर्तुमशक्यम् + सूचिनिर्माणं कर्तुमशक्यम् + अनुसरणानुरोधो नश्यताम् \? + सूचेः समयतालिका + आवल्यः + आवल्यः + नवमास्टोडोनलेखा युज्यताम् + नवलेखा युज्यताम् + शोधनार्थं वाक्यांशः + यदा शब्दो वा वाक्यांशश्चिह्नरहितो भवति, तर्हि तत्स्थाप्यते केवलं यदा पूर्णत्वेन शब्दसमानता वर्तते + सर्वः शब्दः + नवीक्रियताम् + नश्यताम् + शोधकं सम्पाद्यताम् + शोधकं युज्यताम् + आलापाः + सार्वजनिकतालिकाः + अधिमारोप्यताम् + \@%s मित्रायोत्तरम् + सामग्र्यः + सर्वदा विषयसतर्कतयाऽङ्कितं दौत्यं विस्तार्यताम् + सर्वदा संवेदनशीलविषयो दृश्यताम् + त्वामनुसरति + %ds क्ष + %dm नि + %dh घ + %dy वर्ष + %dd दि + %ds क्षणेभ्यः + %dm निमेषेभ्यः + %dh घण्टाभ्यः + %dd दिनेभ्यः + %dy वर्षेभ्यः + अनुसरणं निवेदितम् + चलचित्राणि + चित्राणि + दौत्याय जालस्थानं विभाज्यताम् + दौत्यविषयो विभाज्यताम् + टस्कीवर्यस्य व्यक्तिगतविवरणम् + अशुद्धीनामावेदनं वैशिष्ट्यनिवेदनञ्च +\n https://github.com/tuskyapp/Tusky/issues + प्रकल्पस्य जालसूत्रम् : +\n https://tusky.app + "टस्कीत्यनावृतस्रोतो निःशुल्कतन्त्रांशः । GNU General Public License Version 3 इत्यनेनाऽनुज्ञापितः । अत्राऽनुज्ञापत्रं द्रष्टुं शक्यते :- +\nhttps://www.gnu.org/licenses/gpl-3.0.en.html" + टस्कीत्यनेनाऽऽश्रितः + टस्की %s + विज्ञप्तिः + कपाटितव्यक्तिगतलेखाः + %d नवपरस्परक्रियाः + %1$s च %2$s च + %1$s, %2$s, तथैव %3$s + %1$s, %2$s, %3$s तथा च %4$d अन्येऽपि + %s मित्रेण भवन्नामोल्लिखितम् + मतदाने समाप्ते सति सूचनाः + मतदानानि + प्रीतिः इत्यङ्किते सति सूचनाः + प्रियाः + दौत्यप्रकाशने सति सूचनाः + प्रकाशनानि + अनुसरणानुरोधान्नधिकृत्य सूचनाः + अनुसरणार्थमनुरोधाः + नवोल्लेखान्नधिकृत्य सूचनाः + नवानुसर्तृृन्नधिकृत्य सूचनाः + नवानुसर्तारः + नवोल्लेखाः + स्थूलतमः + स्थूलः + मध्यमः + सूक्ष्मः + सूक्ष्मतमः + दौत्यस्य / स्थितेरक्षराकारः + केवलमुसर्तृृभ्यः + अनिर्दिष्टम् + सार्वजनिकम् + नितलम् + शिखरम् + मुख्यमार्गणस्थितिः + विन्यासं समसामयिकं कर्तुं विफलता + प्रकाशनम् (जालवितरकेण सह सामयिकम्) + श्रव्यदृश्यसामग्रीः सदा संवेदनशीलाः इत्यङ्क्यताम् + पूर्वनिविष्टप्रकटनगुह्यता + HTTPS प्रतिनिधिद्वारिका + HTTPS प्रतिनिधिजालवितारकम् + HTTP प्रतिनिधिसंयुतनं क्रियताम् + HTTP प्रतिनिधिः + प्रतिनिधिः + सामग्रीणं पूर्वोद्घाटनमवारोप्यताम् + प्रत्युत्तराणि दृश्यन्ताम् + प्रकाशनानि दृश्यन्ताम् + पीठिकाः + समयतालिका-शोधनम् + छादितसामग्रीभ्यो बहुवर्णयुतचित्रं दृशयतु + सञ्जीवितावतारः क्रियताम् + स्वचालितयन्त्रेभ्यः सूचको दृश्यताम् + भाषा + सारणक्रमे संस्कारगण्डः छाद्यताम् + क्रोमस्वीयानुकूलपीठिका प्रयुज्यताम् + जालसञ्चारकम् + प्रणाल्याः परिकल्पना प्रयुज्यताम् + सूर्यास्ते स्वचालितम् + कृष्णः + ज्योतिपूर्णः + अन्धकारः + शोधकम् + समयतालिका + अनुप्रयोगप्रबन्धाः + रूपम् + मतदानं समाप्तम् + मम प्रकटनानि प्रियाणि + मम प्रकटनानि प्रकाशितानि + अनुसरणार्थं निवेदितम् + अनुसृतम् + उल्लिखिताः + \ No newline at end of file